Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पुस्तक (Samskrit Shabdroop - पुस्तक)

पुस्तक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापुस्तकम्पुस्तकेपुस्तकानि
द्वितीया (to)पुस्तकम्पुस्तकेपुस्तकानि
तृतीया (by/with/through)पुस्तकेन​पुस्तकाभ्याम्पुस्तकैः
चतुर्थी (to/for)पुस्तकायपुस्तकाभ्याम्पुस्तकेभ्यः
पञ्चमी (from)पुस्तकात्पुस्तकाभ्याम्पुस्तकेभ्यः
षष्ठी (of/'s)पुस्तकस्य​पुस्तकयोःपुस्तकानाम्
सप्तमी (in/on/at/among)पुस्तकेपुस्तकयोःपुस्तकेषु
सम्बोधनम् (O!)हे पुस्तक !हे पुस्तके !हे पुस्तकानि !