संस्कृत शब्दरूप - वल्य (Samskrit Shabdroop - वल्य)

वल्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्यम्

वल्ये

वल्यानि

द्वितीया

वल्यम्

वल्ये

वल्यानि

तृतीया

वल्येन

वल्याभ्याम्

वल्यैः

चतुर्थी

वल्याय

वल्याभ्याम्

वल्येभ्यः

पञ्चमी

वल्यात् / वल्याद्

वल्याभ्याम्

वल्येभ्यः

षष्ठी

वल्यस्य

वल्ययोः

वल्यानाम्

सप्तमी

वल्ये

वल्ययोः

वल्येषु

सम्बोधनम्

हे वल्य !

हे वल्ये !

हे वल्यानि !