Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्य (Samskrit Shabdroop - वल्य)

वल्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्यम्वल्येवल्यानि
द्वितीया (to)वल्यम्वल्येवल्यानि
तृतीया (by/with/through)वल्येनवल्याभ्याम्वल्यैः
चतुर्थी (to/for)वल्यायवल्याभ्याम्वल्येभ्यः
पञ्चमी (from)वल्यात् / वल्याद्वल्याभ्याम्वल्येभ्यः
षष्ठी (of/'s)वल्यस्यवल्ययोःवल्यानाम्
सप्तमी (in/on/at/among)वल्येवल्ययोःवल्येषु
सम्बोधनम् (O!)हे वल्य !हे वल्ये !हे वल्यानि !