संस्कृत शब्दरूप - वल्मीक (Samskrit Shabdroop - वल्मीक)

वल्मीक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्मीकम्

वल्मीके

वल्मीकानि

द्वितीया

वल्मीकम्

वल्मीके

वल्मीकानि

तृतीया

वल्मीकेन

वल्मीकाभ्याम्

वल्मीकैः

चतुर्थी

वल्मीकाय

वल्मीकाभ्याम्

वल्मीकेभ्यः

पञ्चमी

वल्मीकात् / वल्मीकाद्

वल्मीकाभ्याम्

वल्मीकेभ्यः

षष्ठी

वल्मीकस्य

वल्मीकयोः

वल्मीकानाम्

सप्तमी

वल्मीके

वल्मीकयोः

वल्मीकेषु

सम्बोधनम्

हे वल्मीक !

हे वल्मीके !

हे वल्मीकानि !