Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्मीक (Samskrit Shabdroop - वल्मीक)

वल्मीक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्मीकम्वल्मीकेवल्मीकानि
द्वितीया (to)वल्मीकम्वल्मीकेवल्मीकानि
तृतीया (by/with/through)वल्मीकेनवल्मीकाभ्याम्वल्मीकैः
चतुर्थी (to/for)वल्मीकायवल्मीकाभ्याम्वल्मीकेभ्यः
पञ्चमी (from)वल्मीकात् / वल्मीकाद्वल्मीकाभ्याम्वल्मीकेभ्यः
षष्ठी (of/'s)वल्मीकस्यवल्मीकयोःवल्मीकानाम्
सप्तमी (in/on/at/among)वल्मीकेवल्मीकयोःवल्मीकेषु
सम्बोधनम् (O!)हे वल्मीक !हे वल्मीके !हे वल्मीकानि !