Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वह (Samskrit Shabdroop - वह)

वह

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावहम्वहेवहानि
द्वितीया (to)वहम्वहेवहानि
तृतीया (by/with/through)वहेनवहाभ्याम्वहैः
चतुर्थी (to/for)वहायवहाभ्याम्वहेभ्यः
पञ्चमी (from)वहात् / वहाद्वहाभ्याम्वहेभ्यः
षष्ठी (of/'s)वहस्यवहयोःवहानाम्
सप्तमी (in/on/at/among)वहेवहयोःवहेषु
सम्बोधनम् (O!)हे वह !हे वहे !हे वहानि !