संस्कृत शब्दरूप - वह (Samskrit Shabdroop - वह)

वह

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वहम्

वहे

वहानि

द्वितीया

वहम्

वहे

वहानि

तृतीया

वहेन

वहाभ्याम्

वहैः

चतुर्थी

वहाय

वहाभ्याम्

वहेभ्यः

पञ्चमी

वहात् / वहाद्

वहाभ्याम्

वहेभ्यः

षष्ठी

वहस्य

वहयोः

वहानाम्

सप्तमी

वहे

वहयोः

वहेषु

सम्बोधनम्

हे वह !

हे वहे !

हे वहानि !