संस्कृत शब्दरूप - वारुण (Samskrit Shabdroop - वारुण)
वारुण
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वारुणम् | वारुणे | वारुणानि |
द्वितीया (to) | वारुणम् | वारुणे | वारुणानि |
तृतीया (by/with/through) | वारुणेन | वारुणाभ्याम् | वारुणैः |
चतुर्थी (to/for) | वारुणाय | वारुणाभ्याम् | वारुणेभ्यः |
पञ्चमी (from) | वारुणात् / वारुणाद् | वारुणाभ्याम् | वारुणेभ्यः |
षष्ठी (of/'s) | वारुणस्य | वारुणयोः | वारुणानाम् |
सप्तमी (in/on/at/among) | वारुणे | वारुणयोः | वारुणेषु |
सम्बोधनम् (O!) | हे वारुण ! | हे वारुणे ! | हे वारुणानि ! |