Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वारुण (Samskrit Shabdroop - वारुण)

वारुण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावारुणम्वारुणेवारुणानि
द्वितीया (to)वारुणम्वारुणेवारुणानि
तृतीया (by/with/through)वारुणेनवारुणाभ्याम्वारुणैः
चतुर्थी (to/for)वारुणायवारुणाभ्याम्वारुणेभ्यः
पञ्चमी (from)वारुणात् / वारुणाद्वारुणाभ्याम्वारुणेभ्यः
षष्ठी (of/'s)वारुणस्यवारुणयोःवारुणानाम्
सप्तमी (in/on/at/among)वारुणेवारुणयोःवारुणेषु
सम्बोधनम् (O!)हे वारुण !हे वारुणे !हे वारुणानि !