संस्कृत शब्दरूप - वारुण (Samskrit Shabdroop - वारुण)

वारुण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वारुणम्

वारुणे

वारुणानि

द्वितीया

वारुणम्

वारुणे

वारुणानि

तृतीया

वारुणेन

वारुणाभ्याम्

वारुणैः

चतुर्थी

वारुणाय

वारुणाभ्याम्

वारुणेभ्यः

पञ्चमी

वारुणात् / वारुणाद्

वारुणाभ्याम्

वारुणेभ्यः

षष्ठी

वारुणस्य

वारुणयोः

वारुणानाम्

सप्तमी

वारुणे

वारुणयोः

वारुणेषु

सम्बोधनम्

हे वारुण !

हे वारुणे !

हे वारुणानि !