Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्ल्य (Samskrit Shabdroop - वल्ल्य)

वल्ल्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्ल्यम्वल्ल्येवल्ल्यानि
द्वितीया (to)वल्ल्यम्वल्ल्येवल्ल्यानि
तृतीया (by/with/through)वल्ल्येनवल्ल्याभ्याम्वल्ल्यैः
चतुर्थी (to/for)वल्ल्यायवल्ल्याभ्याम्वल्ल्येभ्यः
पञ्चमी (from)वल्ल्यात् / वल्ल्याद्वल्ल्याभ्याम्वल्ल्येभ्यः
षष्ठी (of/'s)वल्ल्यस्यवल्ल्ययोःवल्ल्यानाम्
सप्तमी (in/on/at/among)वल्ल्येवल्ल्ययोःवल्ल्येषु
सम्बोधनम् (O!)हे वल्ल्य !हे वल्ल्ये !हे वल्ल्यानि !