संस्कृत शब्दरूप - वल्ल्य (Samskrit Shabdroop - वल्ल्य)

वल्ल्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्ल्यम्

वल्ल्ये

वल्ल्यानि

द्वितीया

वल्ल्यम्

वल्ल्ये

वल्ल्यानि

तृतीया

वल्ल्येन

वल्ल्याभ्याम्

वल्ल्यैः

चतुर्थी

वल्ल्याय

वल्ल्याभ्याम्

वल्ल्येभ्यः

पञ्चमी

वल्ल्यात् / वल्ल्याद्

वल्ल्याभ्याम्

वल्ल्येभ्यः

षष्ठी

वल्ल्यस्य

वल्ल्ययोः

वल्ल्यानाम्

सप्तमी

वल्ल्ये

वल्ल्ययोः

वल्ल्येषु

सम्बोधनम्

हे वल्ल्य !

हे वल्ल्ये !

हे वल्ल्यानि !