Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्लितव्य (Samskrit Shabdroop - वल्लितव्य)

वल्लितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्लितव्यम्वल्लितव्येवल्लितव्यानि
द्वितीया (to)वल्लितव्यम्वल्लितव्येवल्लितव्यानि
तृतीया (by/with/through)वल्लितव्येनवल्लितव्याभ्याम्वल्लितव्यैः
चतुर्थी (to/for)वल्लितव्यायवल्लितव्याभ्याम्वल्लितव्येभ्यः
पञ्चमी (from)वल्लितव्यात् / वल्लितव्याद्वल्लितव्याभ्याम्वल्लितव्येभ्यः
षष्ठी (of/'s)वल्लितव्यस्यवल्लितव्ययोःवल्लितव्यानाम्
सप्तमी (in/on/at/among)वल्लितव्येवल्लितव्ययोःवल्लितव्येषु
सम्बोधनम् (O!)हे वल्लितव्य !हे वल्लितव्ये !हे वल्लितव्यानि !