संस्कृत शब्दरूप - वल्लितव्य (Samskrit Shabdroop - वल्लितव्य)
वल्लितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वल्लितव्यम् | वल्लितव्ये | वल्लितव्यानि |
द्वितीया (to) | वल्लितव्यम् | वल्लितव्ये | वल्लितव्यानि |
तृतीया (by/with/through) | वल्लितव्येन | वल्लितव्याभ्याम् | वल्लितव्यैः |
चतुर्थी (to/for) | वल्लितव्याय | वल्लितव्याभ्याम् | वल्लितव्येभ्यः |
पञ्चमी (from) | वल्लितव्यात् / वल्लितव्याद् | वल्लितव्याभ्याम् | वल्लितव्येभ्यः |
षष्ठी (of/'s) | वल्लितव्यस्य | वल्लितव्ययोः | वल्लितव्यानाम् |
सप्तमी (in/on/at/among) | वल्लितव्ये | वल्लितव्ययोः | वल्लितव्येषु |
सम्बोधनम् (O!) | हे वल्लितव्य ! | हे वल्लितव्ये ! | हे वल्लितव्यानि ! |