संस्कृत शब्दरूप - वल्लितव्य (Samskrit Shabdroop - वल्लितव्य)

वल्लितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्लितव्यम्

वल्लितव्ये

वल्लितव्यानि

द्वितीया

वल्लितव्यम्

वल्लितव्ये

वल्लितव्यानि

तृतीया

वल्लितव्येन

वल्लितव्याभ्याम्

वल्लितव्यैः

चतुर्थी

वल्लितव्याय

वल्लितव्याभ्याम्

वल्लितव्येभ्यः

पञ्चमी

वल्लितव्यात् / वल्लितव्याद्

वल्लितव्याभ्याम्

वल्लितव्येभ्यः

षष्ठी

वल्लितव्यस्य

वल्लितव्ययोः

वल्लितव्यानाम्

सप्तमी

वल्लितव्ये

वल्लितव्ययोः

वल्लितव्येषु

सम्बोधनम्

हे वल्लितव्य !

हे वल्लितव्ये !

हे वल्लितव्यानि !