Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - विवान (Samskrit Shabdroop - विवान)

विवान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाविवानम्विवानेविवानानि
द्वितीया (to)विवानम्विवानेविवानानि
तृतीया (by/with/through)विवानेनविवानाभ्याम्विवानैः
चतुर्थी (to/for)विवानायविवानाभ्याम्विवानेभ्यः
पञ्चमी (from)विवानात् / विवानाद्विवानाभ्याम्विवानेभ्यः
षष्ठी (of/'s)विवानस्यविवानयोःविवानानाम्
सप्तमी (in/on/at/among)विवानेविवानयोःविवानेषु
सम्बोधनम् (O!)हे विवान !हे विवाने !हे विवानानि !