पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - विवान (Samskrit Shabdroop - विवान)

विवान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाविवानम्विवानेविवानानि
द्वितीयाविवानम्विवानेविवानानि
तृतीयाविवानेनविवानाभ्याम्विवानैः
चतुर्थीविवानायविवानाभ्याम्विवानेभ्यः
पञ्चमीविवानात् / विवानाद्विवानाभ्याम्विवानेभ्यः
षष्ठीविवानस्यविवानयोःविवानानाम्
सप्तमीविवानेविवानयोःविवानेषु
सम्बोधनम्हे विवान !हे विवाने !हे विवानानि !