संस्कृत शब्दरूप - विवान (Samskrit Shabdroop - विवान)

विवान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

विवानम्

विवाने

विवानानि

द्वितीया

विवानम्

विवाने

विवानानि

तृतीया

विवानेन

विवानाभ्याम्

विवानैः

चतुर्थी

विवानाय

विवानाभ्याम्

विवानेभ्यः

पञ्चमी

विवानात् / विवानाद्

विवानाभ्याम्

विवानेभ्यः

षष्ठी

विवानस्य

विवानयोः

विवानानाम्

सप्तमी

विवाने

विवानयोः

विवानेषु

सम्बोधनम्

हे विवान !

हे विवाने !

हे विवानानि !