संस्कृत शब्दरूप - वल्लित (Samskrit Shabdroop - वल्लित)

वल्लित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्लितम्

वल्लिते

वल्लितानि

द्वितीया

वल्लितम्

वल्लिते

वल्लितानि

तृतीया

वल्लितेन

वल्लिताभ्याम्

वल्लितैः

चतुर्थी

वल्लिताय

वल्लिताभ्याम्

वल्लितेभ्यः

पञ्चमी

वल्लितात् / वल्लिताद्

वल्लिताभ्याम्

वल्लितेभ्यः

षष्ठी

वल्लितस्य

वल्लितयोः

वल्लितानाम्

सप्तमी

वल्लिते

वल्लितयोः

वल्लितेषु

सम्बोधनम्

हे वल्लित !

हे वल्लिते !

हे वल्लितानि !