संस्कृत शब्दरूप - वल्लित (Samskrit Shabdroop - वल्लित)
वल्लित
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वल्लितम् | वल्लिते | वल्लितानि |
द्वितीया (to) | वल्लितम् | वल्लिते | वल्लितानि |
तृतीया (by/with/through) | वल्लितेन | वल्लिताभ्याम् | वल्लितैः |
चतुर्थी (to/for) | वल्लिताय | वल्लिताभ्याम् | वल्लितेभ्यः |
पञ्चमी (from) | वल्लितात् / वल्लिताद् | वल्लिताभ्याम् | वल्लितेभ्यः |
षष्ठी (of/'s) | वल्लितस्य | वल्लितयोः | वल्लितानाम् |
सप्तमी (in/on/at/among) | वल्लिते | वल्लितयोः | वल्लितेषु |
सम्बोधनम् (O!) | हे वल्लित ! | हे वल्लिते ! | हे वल्लितानि ! |