Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्लित (Samskrit Shabdroop - वल्लित)

वल्लित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्लितम्वल्लितेवल्लितानि
द्वितीया (to)वल्लितम्वल्लितेवल्लितानि
तृतीया (by/with/through)वल्लितेनवल्लिताभ्याम्वल्लितैः
चतुर्थी (to/for)वल्लितायवल्लिताभ्याम्वल्लितेभ्यः
पञ्चमी (from)वल्लितात् / वल्लिताद्वल्लिताभ्याम्वल्लितेभ्यः
षष्ठी (of/'s)वल्लितस्यवल्लितयोःवल्लितानाम्
सप्तमी (in/on/at/among)वल्लितेवल्लितयोःवल्लितेषु
सम्बोधनम् (O!)हे वल्लित !हे वल्लिते !हे वल्लितानि !