संस्कृत शब्दरूप - वल्लमान (Samskrit Shabdroop - वल्लमान)
वल्लमान
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वल्लमानम् | वल्लमाने | वल्लमानानि |
द्वितीया (to) | वल्लमानम् | वल्लमाने | वल्लमानानि |
तृतीया (by/with/through) | वल्लमानेन | वल्लमानाभ्याम् | वल्लमानैः |
चतुर्थी (to/for) | वल्लमानाय | वल्लमानाभ्याम् | वल्लमानेभ्यः |
पञ्चमी (from) | वल्लमानात् / वल्लमानाद् | वल्लमानाभ्याम् | वल्लमानेभ्यः |
षष्ठी (of/'s) | वल्लमानस्य | वल्लमानयोः | वल्लमानानाम् |
सप्तमी (in/on/at/among) | वल्लमाने | वल्लमानयोः | वल्लमानेषु |
सम्बोधनम् (O!) | हे वल्लमान ! | हे वल्लमाने ! | हे वल्लमानानि ! |