संस्कृत शब्दरूप - वल्लमान (Samskrit Shabdroop - वल्लमान)

वल्लमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्लमानम्

वल्लमाने

वल्लमानानि

द्वितीया

वल्लमानम्

वल्लमाने

वल्लमानानि

तृतीया

वल्लमानेन

वल्लमानाभ्याम्

वल्लमानैः

चतुर्थी

वल्लमानाय

वल्लमानाभ्याम्

वल्लमानेभ्यः

पञ्चमी

वल्लमानात् / वल्लमानाद्

वल्लमानाभ्याम्

वल्लमानेभ्यः

षष्ठी

वल्लमानस्य

वल्लमानयोः

वल्लमानानाम्

सप्तमी

वल्लमाने

वल्लमानयोः

वल्लमानेषु

सम्बोधनम्

हे वल्लमान !

हे वल्लमाने !

हे वल्लमानानि !