Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्लमान (Samskrit Shabdroop - वल्लमान)

वल्लमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्लमानम्वल्लमानेवल्लमानानि
द्वितीया (to)वल्लमानम्वल्लमानेवल्लमानानि
तृतीया (by/with/through)वल्लमानेनवल्लमानाभ्याम्वल्लमानैः
चतुर्थी (to/for)वल्लमानायवल्लमानाभ्याम्वल्लमानेभ्यः
पञ्चमी (from)वल्लमानात् / वल्लमानाद्वल्लमानाभ्याम्वल्लमानेभ्यः
षष्ठी (of/'s)वल्लमानस्यवल्लमानयोःवल्लमानानाम्
सप्तमी (in/on/at/among)वल्लमानेवल्लमानयोःवल्लमानेषु
सम्बोधनम् (O!)हे वल्लमान !हे वल्लमाने !हे वल्लमानानि !