संस्कृत शब्दरूप - वल्लनीय (Samskrit Shabdroop - वल्लनीय)

वल्लनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्लनीयम्

वल्लनीये

वल्लनीयानि

द्वितीया

वल्लनीयम्

वल्लनीये

वल्लनीयानि

तृतीया

वल्लनीयेन

वल्लनीयाभ्याम्

वल्लनीयैः

चतुर्थी

वल्लनीयाय

वल्लनीयाभ्याम्

वल्लनीयेभ्यः

पञ्चमी

वल्लनीयात् / वल्लनीयाद्

वल्लनीयाभ्याम्

वल्लनीयेभ्यः

षष्ठी

वल्लनीयस्य

वल्लनीययोः

वल्लनीयानाम्

सप्तमी

वल्लनीये

वल्लनीययोः

वल्लनीयेषु

सम्बोधनम्

हे वल्लनीय !

हे वल्लनीये !

हे वल्लनीयानि !