संस्कृत शब्दरूप - वल्लनीय (Samskrit Shabdroop - वल्लनीय)
वल्लनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वल्लनीयम् | वल्लनीये | वल्लनीयानि |
द्वितीया (to) | वल्लनीयम् | वल्लनीये | वल्लनीयानि |
तृतीया (by/with/through) | वल्लनीयेन | वल्लनीयाभ्याम् | वल्लनीयैः |
चतुर्थी (to/for) | वल्लनीयाय | वल्लनीयाभ्याम् | वल्लनीयेभ्यः |
पञ्चमी (from) | वल्लनीयात् / वल्लनीयाद् | वल्लनीयाभ्याम् | वल्लनीयेभ्यः |
षष्ठी (of/'s) | वल्लनीयस्य | वल्लनीययोः | वल्लनीयानाम् |
सप्तमी (in/on/at/among) | वल्लनीये | वल्लनीययोः | वल्लनीयेषु |
सम्बोधनम् (O!) | हे वल्लनीय ! | हे वल्लनीये ! | हे वल्लनीयानि ! |