Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्लनीय (Samskrit Shabdroop - वल्लनीय)

वल्लनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्लनीयम्वल्लनीयेवल्लनीयानि
द्वितीया (to)वल्लनीयम्वल्लनीयेवल्लनीयानि
तृतीया (by/with/through)वल्लनीयेनवल्लनीयाभ्याम्वल्लनीयैः
चतुर्थी (to/for)वल्लनीयायवल्लनीयाभ्याम्वल्लनीयेभ्यः
पञ्चमी (from)वल्लनीयात् / वल्लनीयाद्वल्लनीयाभ्याम्वल्लनीयेभ्यः
षष्ठी (of/'s)वल्लनीयस्यवल्लनीययोःवल्लनीयानाम्
सप्तमी (in/on/at/among)वल्लनीयेवल्लनीययोःवल्लनीयेषु
सम्बोधनम् (O!)हे वल्लनीय !हे वल्लनीये !हे वल्लनीयानि !