संस्कृत शब्दरूप - वल्लन (Samskrit Shabdroop - वल्लन)

वल्लन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्लनम्

वल्लने

वल्लनानि

द्वितीया

वल्लनम्

वल्लने

वल्लनानि

तृतीया

वल्लनेन

वल्लनाभ्याम्

वल्लनैः

चतुर्थी

वल्लनाय

वल्लनाभ्याम्

वल्लनेभ्यः

पञ्चमी

वल्लनात् / वल्लनाद्

वल्लनाभ्याम्

वल्लनेभ्यः

षष्ठी

वल्लनस्य

वल्लनयोः

वल्लनानाम्

सप्तमी

वल्लने

वल्लनयोः

वल्लनेषु

सम्बोधनम्

हे वल्लन !

हे वल्लने !

हे वल्लनानि !