संस्कृत शब्दरूप - वल्भ्य (Samskrit Shabdroop - वल्भ्य)

वल्भ्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्भ्यम्

वल्भ्ये

वल्भ्यानि

द्वितीया

वल्भ्यम्

वल्भ्ये

वल्भ्यानि

तृतीया

वल्भ्येन

वल्भ्याभ्याम्

वल्भ्यैः

चतुर्थी

वल्भ्याय

वल्भ्याभ्याम्

वल्भ्येभ्यः

पञ्चमी

वल्भ्यात् / वल्भ्याद्

वल्भ्याभ्याम्

वल्भ्येभ्यः

षष्ठी

वल्भ्यस्य

वल्भ्ययोः

वल्भ्यानाम्

सप्तमी

वल्भ्ये

वल्भ्ययोः

वल्भ्येषु

सम्बोधनम्

हे वल्भ्य !

हे वल्भ्ये !

हे वल्भ्यानि !