संस्कृत शब्दरूप - वल्लक (Samskrit Shabdroop - वल्लक)

वल्लक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्लकम्

वल्लके

वल्लकानि

द्वितीया

वल्लकम्

वल्लके

वल्लकानि

तृतीया

वल्लकेन

वल्लकाभ्याम्

वल्लकैः

चतुर्थी

वल्लकाय

वल्लकाभ्याम्

वल्लकेभ्यः

पञ्चमी

वल्लकात् / वल्लकाद्

वल्लकाभ्याम्

वल्लकेभ्यः

षष्ठी

वल्लकस्य

वल्लकयोः

वल्लकानाम्

सप्तमी

वल्लके

वल्लकयोः

वल्लकेषु

सम्बोधनम्

हे वल्लक !

हे वल्लके !

हे वल्लकानि !