संस्कृत शब्दरूप - वाल्गुक (Samskrit Shabdroop - वाल्गुक)

वाल्गुक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाल्गुकम्

वाल्गुके

वाल्गुकानि

द्वितीया

वाल्गुकम्

वाल्गुके

वाल्गुकानि

तृतीया

वाल्गुकेन

वाल्गुकाभ्याम्

वाल्गुकैः

चतुर्थी

वाल्गुकाय

वाल्गुकाभ्याम्

वाल्गुकेभ्यः

पञ्चमी

वाल्गुकात् / वाल्गुकाद्

वाल्गुकाभ्याम्

वाल्गुकेभ्यः

षष्ठी

वाल्गुकस्य

वाल्गुकयोः

वाल्गुकानाम्

सप्तमी

वाल्गुके

वाल्गुकयोः

वाल्गुकेषु

सम्बोधनम्

हे वाल्गुक !

हे वाल्गुके !

हे वाल्गुकानि !