Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाल्गुक (Samskrit Shabdroop - वाल्गुक)

वाल्गुक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाल्गुकम्वाल्गुकेवाल्गुकानि
द्वितीया (to)वाल्गुकम्वाल्गुकेवाल्गुकानि
तृतीया (by/with/through)वाल्गुकेनवाल्गुकाभ्याम्वाल्गुकैः
चतुर्थी (to/for)वाल्गुकायवाल्गुकाभ्याम्वाल्गुकेभ्यः
पञ्चमी (from)वाल्गुकात् / वाल्गुकाद्वाल्गुकाभ्याम्वाल्गुकेभ्यः
षष्ठी (of/'s)वाल्गुकस्यवाल्गुकयोःवाल्गुकानाम्
सप्तमी (in/on/at/among)वाल्गुकेवाल्गुकयोःवाल्गुकेषु
सम्बोधनम् (O!)हे वाल्गुक !हे वाल्गुके !हे वाल्गुकानि !