Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्लभ (Samskrit Shabdroop - वल्लभ)

वल्लभ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्लभम्वल्लभेवल्लभानि
द्वितीया (to)वल्लभम्वल्लभेवल्लभानि
तृतीया (by/with/through)वल्लभेनवल्लभाभ्याम्वल्लभैः
चतुर्थी (to/for)वल्लभायवल्लभाभ्याम्वल्लभेभ्यः
पञ्चमी (from)वल्लभायवल्लभाभ्याम्वल्लभेभ्यः
षष्ठी (of/'s)वल्लभात् / वल्लभाद्वल्लभयोःवल्लभानाम्
सप्तमी (in/on/at/among)वल्लभेवल्लभयोःवल्लभेषु
सम्बोधनम् (O!)हे वल्लभ !हे वल्लभे !हे वल्लभानि !