संस्कृत शब्दरूप - वल्लभ (Samskrit Shabdroop - वल्लभ)

वल्लभ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्लभम्

वल्लभे

वल्लभानि

द्वितीया

वल्लभम्

वल्लभे

वल्लभानि

तृतीया

वल्लभेन

वल्लभाभ्याम्

वल्लभैः

चतुर्थी

वल्लभाय

वल्लभाभ्याम्

वल्लभेभ्यः

पञ्चमी

वल्लभाय

वल्लभाभ्याम्

वल्लभेभ्यः

षष्ठी

वल्लभात् / वल्लभाद्

वल्लभयोः

वल्लभानाम्

सप्तमी

वल्लभे

वल्लभयोः

वल्लभेषु

सम्बोधनम्

हे वल्लभ !

हे वल्लभे !

हे वल्लभानि !