संस्कृत शब्दरूप - वाट्य (Samskrit Shabdroop - वाट्य)

वाट्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाट्यम्

वाट्ये

वाट्यानि

द्वितीया

वाट्यम्

वाट्ये

वाट्यानि

तृतीया

वाट्येन

वाट्याभ्याम्

वाट्यैः

चतुर्थी

वाट्याय

वाट्याभ्याम्

वाट्येभ्यः

पञ्चमी

वाट्यात् / वाट्याद्

वाट्याभ्याम्

वाट्येभ्यः

षष्ठी

वाट्यस्य

वाट्ययोः

वाट्यानाम्

सप्तमी

वाट्ये

वाट्ययोः

वाट्येषु

सम्बोधनम्

हे वाट्य !

हे वाट्ये !

हे वाट्यानि !