Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाट्य (Samskrit Shabdroop - वाट्य)

वाट्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाट्यम्वाट्येवाट्यानि
द्वितीया (to)वाट्यम्वाट्येवाट्यानि
तृतीया (by/with/through)वाट्येनवाट्याभ्याम्वाट्यैः
चतुर्थी (to/for)वाट्यायवाट्याभ्याम्वाट्येभ्यः
पञ्चमी (from)वाट्यात् / वाट्याद्वाट्याभ्याम्वाट्येभ्यः
षष्ठी (of/'s)वाट्यस्यवाट्ययोःवाट्यानाम्
सप्तमी (in/on/at/among)वाट्येवाट्ययोःवाट्येषु
सम्बोधनम् (O!)हे वाट्य !हे वाट्ये !हे वाट्यानि !