Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वांशकठिनिक (Samskrit Shabdroop - वांशकठिनिक)

वांशकठिनिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावांशकठिनिकम्वांशकठिनिकेवांशकठिनिकानि
द्वितीया (to)वांशकठिनिकम्वांशकठिनिकेवांशकठिनिकानि
तृतीया (by/with/through)वांशकठिनिकेनवांशकठिनिकाभ्याम्वांशकठिनिकैः
चतुर्थी (to/for)वांशकठिनिकायवांशकठिनिकाभ्याम्वांशकठिनिकेभ्यः
पञ्चमी (from)वांशकठिनिकात् / वांशकठिनिकाद्वांशकठिनिकाभ्याम्वांशकठिनिकेभ्यः
षष्ठी (of/'s)वांशकठिनिकस्यवांशकठिनिकयोःवांशकठिनिकानाम्
सप्तमी (in/on/at/among)वांशकठिनिकेवांशकठिनिकयोःवांशकठिनिकेषु
सम्बोधनम् (O!)हे वांशकठिनिक !हे वांशकठिनिके !हे वांशकठिनिकानि !