संस्कृत शब्दरूप - वांशकठिनिक (Samskrit Shabdroop - वांशकठिनिक)

वांशकठिनिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वांशकठिनिकम्

वांशकठिनिके

वांशकठिनिकानि

द्वितीया

वांशकठिनिकम्

वांशकठिनिके

वांशकठिनिकानि

तृतीया

वांशकठिनिकेन

वांशकठिनिकाभ्याम्

वांशकठिनिकैः

चतुर्थी

वांशकठिनिकाय

वांशकठिनिकाभ्याम्

वांशकठिनिकेभ्यः

पञ्चमी

वांशकठिनिकात् / वांशकठिनिकाद्

वांशकठिनिकाभ्याम्

वांशकठिनिकेभ्यः

षष्ठी

वांशकठिनिकस्य

वांशकठिनिकयोः

वांशकठिनिकानाम्

सप्तमी

वांशकठिनिके

वांशकठिनिकयोः

वांशकठिनिकेषु

सम्बोधनम्

हे वांशकठिनिक !

हे वांशकठिनिके !

हे वांशकठिनिकानि !