संस्कृत शब्दरूप - वल्क्य (Samskrit Shabdroop - वल्क्य)

वल्क्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्क्यम्

वल्क्ये

वल्क्यानि

द्वितीया

वल्क्यम्

वल्क्ये

वल्क्यानि

तृतीया

वल्क्येन

वल्क्याभ्याम्

वल्क्यैः

चतुर्थी

वल्क्याय

वल्क्याभ्याम्

वल्क्येभ्यः

पञ्चमी

वल्क्यात् / वल्क्याद्

वल्क्याभ्याम्

वल्क्येभ्यः

षष्ठी

वल्क्यस्य

वल्क्ययोः

वल्क्यानाम्

सप्तमी

वल्क्ये

वल्क्ययोः

वल्क्येषु

सम्बोधनम्

हे वल्क्य !

हे वल्क्ये !

हे वल्क्यानि !