Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्ग (Samskrit Shabdroop - वल्ग)

वल्ग

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्गम्वल्गेवल्गानि
द्वितीया (to)वल्गम्वल्गेवल्गानि
तृतीया (by/with/through)वल्गेनवल्गाभ्याम्वल्गैः
चतुर्थी (to/for)वल्गायवल्गाभ्याम्वल्गेभ्यः
पञ्चमी (from)वल्गात् / वल्गाद्वल्गाभ्याम्वल्गेभ्यः
षष्ठी (of/'s)वल्गस्यवल्गयोःवल्गानाम्
सप्तमी (in/on/at/among)वल्गेवल्गयोःवल्गेषु
सम्बोधनम् (O!)हे वल्ग !हे वल्गे !हे वल्गानि !