संस्कृत शब्दरूप - वल्ग (Samskrit Shabdroop - वल्ग)

वल्ग

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्गम्

वल्गे

वल्गानि

द्वितीया

वल्गम्

वल्गे

वल्गानि

तृतीया

वल्गेन

वल्गाभ्याम्

वल्गैः

चतुर्थी

वल्गाय

वल्गाभ्याम्

वल्गेभ्यः

पञ्चमी

वल्गात् / वल्गाद्

वल्गाभ्याम्

वल्गेभ्यः

षष्ठी

वल्गस्य

वल्गयोः

वल्गानाम्

सप्तमी

वल्गे

वल्गयोः

वल्गेषु

सम्बोधनम्

हे वल्ग !

हे वल्गे !

हे वल्गानि !