संस्कृत शब्दरूप - वल्कित (Samskrit Shabdroop - वल्कित)

वल्कित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्कितम्

वल्किते

वल्कितानि

द्वितीया

वल्कितम्

वल्किते

वल्कितानि

तृतीया

वल्कितेन

वल्किताभ्याम्

वल्कितैः

चतुर्थी

वल्किताय

वल्किताभ्याम्

वल्कितेभ्यः

पञ्चमी

वल्कितात् / वल्किताद्

वल्किताभ्याम्

वल्कितेभ्यः

षष्ठी

वल्कितस्य

वल्कितयोः

वल्कितानाम्

सप्तमी

वल्किते

वल्कितयोः

वल्कितेषु

सम्बोधनम्

हे वल्कित !

हे वल्किते !

हे वल्कितानि !