Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्कित (Samskrit Shabdroop - वल्कित)

वल्कित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्कितम्वल्कितेवल्कितानि
द्वितीया (to)वल्कितम्वल्कितेवल्कितानि
तृतीया (by/with/through)वल्कितेनवल्किताभ्याम्वल्कितैः
चतुर्थी (to/for)वल्कितायवल्किताभ्याम्वल्कितेभ्यः
पञ्चमी (from)वल्कितात् / वल्किताद्वल्किताभ्याम्वल्कितेभ्यः
षष्ठी (of/'s)वल्कितस्यवल्कितयोःवल्कितानाम्
सप्तमी (in/on/at/among)वल्कितेवल्कितयोःवल्कितेषु
सम्बोधनम् (O!)हे वल्कित !हे वल्किते !हे वल्कितानि !