संस्कृत शब्दरूप - वल्कल (Samskrit Shabdroop - वल्कल)

वल्कल

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्कलम्

वल्कले

वल्कलानि

द्वितीया

वल्कलम्

वल्कले

वल्कलानि

तृतीया

वल्कलेन

वल्कलाभ्याम्

वल्कलैः

चतुर्थी

वल्कलाय

वल्कलाभ्याम्

वल्कलेभ्यः

पञ्चमी

वल्कलात् / वल्कलाद्

वल्कलाभ्याम्

वल्कलेभ्यः

षष्ठी

वल्कलस्य

वल्कलयोः

वल्कलानाम्

सप्तमी

वल्कले

वल्कलयोः

वल्कलेषु

सम्बोधनम्

हे वल्कल !

हे वल्कले !

हे वल्कलानि !