Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्कल (Samskrit Shabdroop - वल्कल)

वल्कल

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्कलम्वल्कलेवल्कलानि
द्वितीया (to)वल्कलम्वल्कलेवल्कलानि
तृतीया (by/with/through)वल्कलेनवल्कलाभ्याम्वल्कलैः
चतुर्थी (to/for)वल्कलायवल्कलाभ्याम्वल्कलेभ्यः
पञ्चमी (from)वल्कलात् / वल्कलाद्वल्कलाभ्याम्वल्कलेभ्यः
षष्ठी (of/'s)वल्कलस्यवल्कलयोःवल्कलानाम्
सप्तमी (in/on/at/among)वल्कलेवल्कलयोःवल्कलेषु
सम्बोधनम् (O!)हे वल्कल !हे वल्कले !हे वल्कलानि !