संस्कृत शब्दरूप - वल्कयितव्य (Samskrit Shabdroop - वल्कयितव्य)
वल्कयितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वल्कयितव्यम् | वल्कयितव्ये | वल्कयितव्यानि |
द्वितीया (to) | वल्कयितव्यम् | वल्कयितव्ये | वल्कयितव्यानि |
तृतीया (by/with/through) | वल्कयितव्येन | वल्कयितव्याभ्याम् | वल्कयितव्यैः |
चतुर्थी (to/for) | वल्कयितव्याय | वल्कयितव्याभ्याम् | वल्कयितव्येभ्यः |
पञ्चमी (from) | वल्कयितव्यात् / वल्कयितव्याद् | वल्कयितव्याभ्याम् | वल्कयितव्येभ्यः |
षष्ठी (of/'s) | वल्कयितव्यस्य | वल्कयितव्ययोः | वल्कयितव्यानाम् |
सप्तमी (in/on/at/among) | वल्कयितव्ये | वल्कयितव्ययोः | वल्कयितव्येषु |
सम्बोधनम् (O!) | हे वल्कयितव्य ! | हे वल्कयितव्ये ! | हे वल्कयितव्यानि ! |