Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्कयितव्य (Samskrit Shabdroop - वल्कयितव्य)

वल्कयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्कयितव्यम्वल्कयितव्येवल्कयितव्यानि
द्वितीया (to)वल्कयितव्यम्वल्कयितव्येवल्कयितव्यानि
तृतीया (by/with/through)वल्कयितव्येनवल्कयितव्याभ्याम्वल्कयितव्यैः
चतुर्थी (to/for)वल्कयितव्यायवल्कयितव्याभ्याम्वल्कयितव्येभ्यः
पञ्चमी (from)वल्कयितव्यात् / वल्कयितव्याद्वल्कयितव्याभ्याम्वल्कयितव्येभ्यः
षष्ठी (of/'s)वल्कयितव्यस्यवल्कयितव्ययोःवल्कयितव्यानाम्
सप्तमी (in/on/at/among)वल्कयितव्येवल्कयितव्ययोःवल्कयितव्येषु
सम्बोधनम् (O!)हे वल्कयितव्य !हे वल्कयितव्ये !हे वल्कयितव्यानि !