संस्कृत शब्दरूप - वल्कयितव्य (Samskrit Shabdroop - वल्कयितव्य)

वल्कयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्कयितव्यम्

वल्कयितव्ये

वल्कयितव्यानि

द्वितीया

वल्कयितव्यम्

वल्कयितव्ये

वल्कयितव्यानि

तृतीया

वल्कयितव्येन

वल्कयितव्याभ्याम्

वल्कयितव्यैः

चतुर्थी

वल्कयितव्याय

वल्कयितव्याभ्याम्

वल्कयितव्येभ्यः

पञ्चमी

वल्कयितव्यात् / वल्कयितव्याद्

वल्कयितव्याभ्याम्

वल्कयितव्येभ्यः

षष्ठी

वल्कयितव्यस्य

वल्कयितव्ययोः

वल्कयितव्यानाम्

सप्तमी

वल्कयितव्ये

वल्कयितव्ययोः

वल्कयितव्येषु

सम्बोधनम्

हे वल्कयितव्य !

हे वल्कयितव्ये !

हे वल्कयितव्यानि !