संस्कृत शब्दरूप - वल्कयमान (Samskrit Shabdroop - वल्कयमान)

वल्कयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्कयमानम्

वल्कयमाने

वल्कयमानानि

द्वितीया

वल्कयमानम्

वल्कयमाने

वल्कयमानानि

तृतीया

वल्कयमानेन

वल्कयमानाभ्याम्

वल्कयमानैः

चतुर्थी

वल्कयमानाय

वल्कयमानाभ्याम्

वल्कयमानेभ्यः

पञ्चमी

वल्कयमानात् / वल्कयमानाद्

वल्कयमानाभ्याम्

वल्कयमानेभ्यः

षष्ठी

वल्कयमानस्य

वल्कयमानयोः

वल्कयमानानाम्

सप्तमी

वल्कयमाने

वल्कयमानयोः

वल्कयमानेषु

सम्बोधनम्

हे वल्कयमान !

हे वल्कयमाने !

हे वल्कयमानानि !