Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्कयमान (Samskrit Shabdroop - वल्कयमान)

वल्कयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्कयमानम्वल्कयमानेवल्कयमानानि
द्वितीया (to)वल्कयमानम्वल्कयमानेवल्कयमानानि
तृतीया (by/with/through)वल्कयमानेनवल्कयमानाभ्याम्वल्कयमानैः
चतुर्थी (to/for)वल्कयमानायवल्कयमानाभ्याम्वल्कयमानेभ्यः
पञ्चमी (from)वल्कयमानात् / वल्कयमानाद्वल्कयमानाभ्याम्वल्कयमानेभ्यः
षष्ठी (of/'s)वल्कयमानस्यवल्कयमानयोःवल्कयमानानाम्
सप्तमी (in/on/at/among)वल्कयमानेवल्कयमानयोःवल्कयमानेषु
सम्बोधनम् (O!)हे वल्कयमान !हे वल्कयमाने !हे वल्कयमानानि !