संस्कृत शब्दरूप - वल्कनीय (Samskrit Shabdroop - वल्कनीय)

वल्कनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्कनीयम्

वल्कनीये

वल्कनीयानि

द्वितीया

वल्कनीयम्

वल्कनीये

वल्कनीयानि

तृतीया

वल्कनीयेन

वल्कनीयाभ्याम्

वल्कनीयैः

चतुर्थी

वल्कनीयाय

वल्कनीयाभ्याम्

वल्कनीयेभ्यः

पञ्चमी

वल्कनीयात् / वल्कनीयाद्

वल्कनीयाभ्याम्

वल्कनीयेभ्यः

षष्ठी

वल्कनीयस्य

वल्कनीययोः

वल्कनीयानाम्

सप्तमी

वल्कनीये

वल्कनीययोः

वल्कनीयेषु

सम्बोधनम्

हे वल्कनीय !

हे वल्कनीये !

हे वल्कनीयानि !