संस्कृत शब्दरूप - वारत्र (Samskrit Shabdroop - वारत्र)

वारत्र

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वारत्रम्

वारत्रे

वारत्राणि

द्वितीया

वारत्रम्

वारत्रे

वारत्राणि

तृतीया

वारत्रेण

वारत्राभ्याम्

वारत्रैः

चतुर्थी

वारत्राय

वारत्राभ्याम्

वारत्रेभ्यः

पञ्चमी

वारत्रात् / वारत्राद्

वारत्राभ्याम्

वारत्रेभ्यः

षष्ठी

वारत्रस्य

वारत्रयोः

वारत्राणाम्

सप्तमी

वारत्रे

वारत्रयोः

वारत्रेषु

सम्बोधनम्

हे वारत्र !

हे वारत्रे !

हे वारत्राणि !