Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वारत्र (Samskrit Shabdroop - वारत्र)

वारत्र

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावारत्रम्वारत्रेवारत्राणि
द्वितीया (to)वारत्रम्वारत्रेवारत्राणि
तृतीया (by/with/through)वारत्रेणवारत्राभ्याम्वारत्रैः
चतुर्थी (to/for)वारत्रायवारत्राभ्याम्वारत्रेभ्यः
पञ्चमी (from)वारत्रात् / वारत्राद्वारत्राभ्याम्वारत्रेभ्यः
षष्ठी (of/'s)वारत्रस्यवारत्रयोःवारत्राणाम्
सप्तमी (in/on/at/among)वारत्रेवारत्रयोःवारत्रेषु
सम्बोधनम् (O!)हे वारत्र !हे वारत्रे !हे वारत्राणि !