संस्कृत शब्दरूप - वल्हितव्य (Samskrit Shabdroop - वल्हितव्य)

वल्हितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्हितव्यम्

वल्हितव्ये

वल्हितव्यानि

द्वितीया

वल्हितव्यम्

वल्हितव्ये

वल्हितव्यानि

तृतीया

वल्हितव्येन

वल्हितव्याभ्याम्

वल्हितव्यैः

चतुर्थी

वल्हितव्याय

वल्हितव्याभ्याम्

वल्हितव्येभ्यः

पञ्चमी

वल्हितव्यात् / वल्हितव्याद्

वल्हितव्याभ्याम्

वल्हितव्येभ्यः

षष्ठी

वल्हितव्यस्य

वल्हितव्ययोः

वल्हितव्यानाम्

सप्तमी

वल्हितव्ये

वल्हितव्ययोः

वल्हितव्येषु

सम्बोधनम्

हे वल्हितव्य !

हे वल्हितव्ये !

हे वल्हितव्यानि !