Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्हितव्य (Samskrit Shabdroop - वल्हितव्य)

वल्हितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्हितव्यम्वल्हितव्येवल्हितव्यानि
द्वितीया (to)वल्हितव्यम्वल्हितव्येवल्हितव्यानि
तृतीया (by/with/through)वल्हितव्येनवल्हितव्याभ्याम्वल्हितव्यैः
चतुर्थी (to/for)वल्हितव्यायवल्हितव्याभ्याम्वल्हितव्येभ्यः
पञ्चमी (from)वल्हितव्यात् / वल्हितव्याद्वल्हितव्याभ्याम्वल्हितव्येभ्यः
षष्ठी (of/'s)वल्हितव्यस्यवल्हितव्ययोःवल्हितव्यानाम्
सप्तमी (in/on/at/among)वल्हितव्येवल्हितव्ययोःवल्हितव्येषु
सम्बोधनम् (O!)हे वल्हितव्य !हे वल्हितव्ये !हे वल्हितव्यानि !