संस्कृत शब्दरूप - वल्ह्य (Samskrit Shabdroop - वल्ह्य)

वल्ह्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्ह्यम्

वल्ह्ये

वल्ह्यानि

द्वितीया

वल्ह्यम्

वल्ह्ये

वल्ह्यानि

तृतीया

वल्ह्येन

वल्ह्याभ्याम्

वल्ह्यैः

चतुर्थी

वल्ह्याय

वल्ह्याभ्याम्

वल्ह्येभ्यः

पञ्चमी

वल्ह्यात् / वल्ह्याद्

वल्ह्याभ्याम्

वल्ह्येभ्यः

षष्ठी

वल्ह्यस्य

वल्ह्ययोः

वल्ह्यानाम्

सप्तमी

वल्ह्ये

वल्ह्ययोः

वल्ह्येषु

सम्बोधनम्

हे वल्ह्य !

हे वल्ह्ये !

हे वल्ह्यानि !