Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्ह्य (Samskrit Shabdroop - वल्ह्य)

वल्ह्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्ह्यम्वल्ह्येवल्ह्यानि
द्वितीया (to)वल्ह्यम्वल्ह्येवल्ह्यानि
तृतीया (by/with/through)वल्ह्येनवल्ह्याभ्याम्वल्ह्यैः
चतुर्थी (to/for)वल्ह्यायवल्ह्याभ्याम्वल्ह्येभ्यः
पञ्चमी (from)वल्ह्यात् / वल्ह्याद्वल्ह्याभ्याम्वल्ह्येभ्यः
षष्ठी (of/'s)वल्ह्यस्यवल्ह्ययोःवल्ह्यानाम्
सप्तमी (in/on/at/among)वल्ह्येवल्ह्ययोःवल्ह्येषु
सम्बोधनम् (O!)हे वल्ह्य !हे वल्ह्ये !हे वल्ह्यानि !