संस्कृत शब्दरूप - वल्ह्य (Samskrit Shabdroop - वल्ह्य)
वल्ह्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वल्ह्यम् | वल्ह्ये | वल्ह्यानि |
द्वितीया (to) | वल्ह्यम् | वल्ह्ये | वल्ह्यानि |
तृतीया (by/with/through) | वल्ह्येन | वल्ह्याभ्याम् | वल्ह्यैः |
चतुर्थी (to/for) | वल्ह्याय | वल्ह्याभ्याम् | वल्ह्येभ्यः |
पञ्चमी (from) | वल्ह्यात् / वल्ह्याद् | वल्ह्याभ्याम् | वल्ह्येभ्यः |
षष्ठी (of/'s) | वल्ह्यस्य | वल्ह्ययोः | वल्ह्यानाम् |
सप्तमी (in/on/at/among) | वल्ह्ये | वल्ह्ययोः | वल्ह्येषु |
सम्बोधनम् (O!) | हे वल्ह्य ! | हे वल्ह्ये ! | हे वल्ह्यानि ! |