संस्कृत शब्दरूप - वल्हित (Samskrit Shabdroop - वल्हित)

वल्हित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्हितम्

वल्हिते

वल्हितानि

द्वितीया

वल्हितम्

वल्हिते

वल्हितानि

तृतीया

वल्हितेन

वल्हिताभ्याम्

वल्हितैः

चतुर्थी

वल्हिताय

वल्हिताभ्याम्

वल्हितेभ्यः

पञ्चमी

वल्हितात् / वल्हिताद्

वल्हिताभ्याम्

वल्हितेभ्यः

षष्ठी

वल्हितस्य

वल्हितयोः

वल्हितानाम्

सप्तमी

वल्हितस्य

वल्हितयोः

वल्हितेषु

सम्बोधनम्

हे वल्हित !

हे वल्हिते !

हे वल्हितानि !