Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्हित (Samskrit Shabdroop - वल्हित)

वल्हित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्हितम्वल्हितेवल्हितानि
द्वितीया (to)वल्हितम्वल्हितेवल्हितानि
तृतीया (by/with/through)वल्हितेनवल्हिताभ्याम्वल्हितैः
चतुर्थी (to/for)वल्हितायवल्हिताभ्याम्वल्हितेभ्यः
पञ्चमी (from)वल्हितात् / वल्हिताद्वल्हिताभ्याम्वल्हितेभ्यः
षष्ठी (of/'s)वल्हितस्यवल्हितयोःवल्हितानाम्
सप्तमी (in/on/at/among)वल्हितस्यवल्हितयोःवल्हितेषु
सम्बोधनम् (O!)हे वल्हित !हे वल्हिते !हे वल्हितानि !