संस्कृत शब्दरूप - वल्हमान (Samskrit Shabdroop - वल्हमान)

वल्हमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्हमानम्

वल्हमाने

वल्हमानानि

द्वितीया

वल्हमानम्

वल्हमाने

वल्हमानानि

तृतीया

वल्हमानेन

वल्हमानाभ्याम्

वल्हमानैः

चतुर्थी

वल्हमानाय

वल्हमानाभ्याम्

वल्हमानेभ्यः

पञ्चमी

वल्हमानात् / वल्हमानाद्

वल्हमानाभ्याम्

वल्हमानेभ्यः

षष्ठी

वल्हमानस्य

वल्हमानयोः

वल्हमानानाम्

सप्तमी

वल्हमाने

वल्हमानयोः

वल्हमानेषु

सम्बोधनम्

हे वल्हमान !

हे वल्हमाने !

हे वल्हमानानि !