संस्कृत शब्दरूप - वल्हनीय (Samskrit Shabdroop - वल्हनीय)

वल्हनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्हनीयम्

वल्हनीये

वल्हनीयानि

द्वितीया

वल्हनीयम्

वल्हनीये

वल्हनीयानि

तृतीया

वल्हनीयेन

वल्हनीयाभ्याम्

वल्हनीयैः

चतुर्थी

वल्हनीयाय

वल्हनीयाभ्याम्

वल्हनीयेभ्यः

पञ्चमी

वल्हनीयात् / वल्हनीयाद्

वल्हनीयाभ्याम्

वल्हनीयेभ्यः

षष्ठी

वल्हनीयस्य

वल्हनीययोः

वल्हनीयानाम्

सप्तमी

वल्हनीये

वल्हनीययोः

वल्हनीयेषु

सम्बोधनम्

हे वल्हनीय !

हे वल्हनीये !

हे वल्हनीयानि !