Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्हनीय (Samskrit Shabdroop - वल्हनीय)

वल्हनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्हनीयम्वल्हनीयेवल्हनीयानि
द्वितीया (to)वल्हनीयम्वल्हनीयेवल्हनीयानि
तृतीया (by/with/through)वल्हनीयेनवल्हनीयाभ्याम्वल्हनीयैः
चतुर्थी (to/for)वल्हनीयायवल्हनीयाभ्याम्वल्हनीयेभ्यः
पञ्चमी (from)वल्हनीयात् / वल्हनीयाद्वल्हनीयाभ्याम्वल्हनीयेभ्यः
षष्ठी (of/'s)वल्हनीयस्यवल्हनीययोःवल्हनीयानाम्
सप्तमी (in/on/at/among)वल्हनीयेवल्हनीययोःवल्हनीयेषु
सम्बोधनम् (O!)हे वल्हनीय !हे वल्हनीये !हे वल्हनीयानि !