संस्कृत शब्दरूप - वल्हन (Samskrit Shabdroop - वल्हन)

वल्हन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्हनम्

वल्हने

वल्हनानि

द्वितीया

वल्हनम्

वल्हने

वल्हनानि

तृतीया

वल्हनेन

वल्हनाभ्याम्

वल्हनैः

चतुर्थी

वल्हनाय

वल्हनाभ्याम्

वल्हनेभ्यः

पञ्चमी

वल्हनात् / वल्हनाद्

वल्हनाभ्याम्

वल्हनेभ्यः

षष्ठी

वल्हनस्य

वल्हनयोः

वल्हनानाम्

सप्तमी

वल्हने

वल्हनयोः

वल्हनेषु

सम्बोधनम्

हे वल्हन !

हे वल्हने !

हे वल्हनानि !