अद्य​ रविवासरः।
🕓 ०४:१८:५०
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्हक (Samskrit Shabdroop - वल्हक)

वल्हक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्हकम्वल्हकेवल्हकानि
द्वितीया (to)वल्हकम्वल्हकेवल्हकानि
तृतीया (by/with/through)वल्हकेनवल्हकाभ्याम्वल्हकैः
चतुर्थी (to/for)वल्हकायवल्हकाभ्याम्वल्हकेभ्यः
पञ्चमी (from)वल्हकात् / वल्हकाद्वल्हकाभ्याम्वल्हकेभ्यः
षष्ठी (of/'s)वल्हकस्यवल्हकयोःवल्हकानाम्
सप्तमी (in/on/at/among)वल्हकेवल्हकयोःवल्हकेषु
सम्बोधनम् (O!)हे वल्हक !हे वल्हके !हे वल्हकानि !