संस्कृत शब्दरूप - वल्हक (Samskrit Shabdroop - वल्हक)

वल्हक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्हकम्

वल्हके

वल्हकानि

द्वितीया

वल्हकम्

वल्हके

वल्हकानि

तृतीया

वल्हकेन

वल्हकाभ्याम्

वल्हकैः

चतुर्थी

वल्हकाय

वल्हकाभ्याम्

वल्हकेभ्यः

पञ्चमी

वल्हकात् / वल्हकाद्

वल्हकाभ्याम्

वल्हकेभ्यः

षष्ठी

वल्हकस्य

वल्हकयोः

वल्हकानाम्

सप्तमी

वल्हके

वल्हकयोः

वल्हकेषु

सम्बोधनम्

हे वल्हक !

हे वल्हके !

हे वल्हकानि !