Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - क्रोध (Samskrit Shabdroop - क्रोध)

क्रोध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाक्रोधःक्रोधौक्रोधाः
द्वितीया (to)क्रोधम्क्रोधौक्रोधान्
तृतीया (by/with/through)क्रोधेनक्रोधाभ्याम्क्रोधैः
चतुर्थी (to/for)क्रोधायक्रोधाभ्याम्क्रोधेभ्यः
पञ्चमी (from)क्रोधात्, क्रोधाद्क्रोधाभ्याम्क्रोधेभ्यः
षष्ठी (of/'s)क्रोधस्यक्रोधयोःक्रोधानाम्
सप्तमी (in/on/at/among)क्रोधेक्रोधयोःक्रोधेषु
सम्बोधनम् (O!)हे क्रोध !हे क्रोधौ !हे क्रोधाः !