पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - क्रोध (Samskrit Shabdroop - क्रोध)

क्रोध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाक्रोधःक्रोधौक्रोधाः
द्वितीयाक्रोधम्क्रोधौक्रोधान्
तृतीयाक्रोधेनक्रोधाभ्याम्क्रोधैः
चतुर्थीक्रोधायक्रोधाभ्याम्क्रोधेभ्यः
पञ्चमीक्रोधात्, क्रोधाद्क्रोधाभ्याम्क्रोधेभ्यः
षष्ठीक्रोधस्यक्रोधयोःक्रोधानाम्
सप्तमीक्रोधेक्रोधयोःक्रोधेषु
सम्बोधनम्हे क्रोध !हे क्रोधौ !हे क्रोधाः !