Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्थ (Samskrit Shabdroop - अर्थ)

अर्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्थःअर्थौअर्थौ
द्वितीया (to)अर्थम्अर्थौअर्थान्
तृतीया (by/with/through)अर्थेनअर्थाभ्याम्अर्थैः
चतुर्थी (to/for)अर्थायअर्थाभ्याम्अर्थेभ्यः
पञ्चमी (from)अर्थात्, अर्थाद्अर्थाभ्याम्अर्थेभ्यः
षष्ठी (of/'s)अर्थस्यअर्थयोःअर्थानाम्
सप्तमी (in/on/at/among)अर्थेअर्थयोःअर्थेषु
सम्बोधनम् (O!)हे अर्थ !हे अर्थौ !हे अर्थाः !