संस्कृत शब्दरूप - वल्ग्य (Samskrit Shabdroop - वल्ग्य)

वल्ग्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्ग्यम्

वल्ग्ये

वल्ग्यानि

द्वितीया

वल्ग्यम्

वल्ग्ये

वल्ग्यानि

तृतीया

वल्ग्येन

वल्ग्याभ्याम्

वल्ग्यैः

चतुर्थी

वल्ग्याय

वल्ग्याभ्याम्

वल्ग्येभ्यः

पञ्चमी

वल्ग्यात् / वल्ग्याद्

वल्ग्याभ्याम्

वल्ग्येभ्यः

षष्ठी

वल्ग्यस्य

वल्ग्ययोः

वल्ग्यानाम्

सप्तमी

वल्ग्ये

वल्ग्ययोः

वल्ग्येषु

सम्बोधनम्

हे वल्ग्य !

हे वल्ग्ये !

हे वल्ग्यानि !