संस्कृत शब्दरूप - वल्भ (Samskrit Shabdroop - वल्भ)

वल्भ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्भम्

वल्भे

वल्भानि

द्वितीया

वल्भम्

वल्भे

वल्भानि

तृतीया

वल्भेन

वल्भाभ्याम्

वल्भैः

चतुर्थी

वल्भाय

वल्भाभ्याम्

वल्भेभ्यः

पञ्चमी

वल्भात् / वल्भाद्

वल्भाभ्याम्

वल्भेभ्यः

षष्ठी

वल्भस्य

वल्भयोः

वल्भानाम्

सप्तमी

वल्भे

वल्भयोः

वल्भेषु

सम्बोधनम्

हे वल्भ !

हे वल्भे !

हे वल्भानि !