संस्कृत शब्दरूप - वल्गितव्य (Samskrit Shabdroop - वल्गितव्य)

वल्गितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्गितव्यम्

वल्गितव्ये

वल्गितव्यानि

द्वितीया

वल्गितव्यम्

वल्गितव्ये

वल्गितव्यानि

तृतीया

वल्गितव्येन

वल्गितव्याभ्याम्

वल्गितव्यैः

चतुर्थी

वल्गितव्याय

वल्गितव्याभ्याम्

वल्गितव्येभ्यः

पञ्चमी

वल्गितव्यात् / वल्गितव्याद्

वल्गितव्याभ्याम्

वल्गितव्येभ्यः

षष्ठी

वल्गितव्यस्य

वल्गितव्ययोः

वल्गितव्यानाम्

सप्तमी

वल्गितव्ये

वल्गितव्ययोः

वल्गितव्येषु

सम्बोधनम्

हे वल्गितव्य !

हे वल्गितव्ये !

हे वल्गितव्यानि !