Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्गित (Samskrit Shabdroop - वल्गित)

वल्गित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्गितम्वल्गितेवल्गितानि
द्वितीया (to)वल्गितम्वल्गितेवल्गितानि
तृतीया (by/with/through)वल्गितेनवल्गिताभ्याम्वल्गितैः
चतुर्थी (to/for)वल्गितायवल्गिताभ्याम्वल्गितेभ्यः
पञ्चमी (from)वल्गितात् / वल्गिताद्वल्गिताभ्याम्वल्गितेभ्यः
षष्ठी (of/'s)वल्गितस्यवल्गितयोःवल्गितानाम्
सप्तमी (in/on/at/among)वल्गितेवल्गितयोःवल्गितानाम्
सम्बोधनम् (O!)हे वल्गित !हे वल्गिते !हे वल्गितानि !