संस्कृत शब्दरूप - वल्गित (Samskrit Shabdroop - वल्गित)
वल्गित
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वल्गितम् | वल्गिते | वल्गितानि |
द्वितीया (to) | वल्गितम् | वल्गिते | वल्गितानि |
तृतीया (by/with/through) | वल्गितेन | वल्गिताभ्याम् | वल्गितैः |
चतुर्थी (to/for) | वल्गिताय | वल्गिताभ्याम् | वल्गितेभ्यः |
पञ्चमी (from) | वल्गितात् / वल्गिताद् | वल्गिताभ्याम् | वल्गितेभ्यः |
षष्ठी (of/'s) | वल्गितस्य | वल्गितयोः | वल्गितानाम् |
सप्तमी (in/on/at/among) | वल्गिते | वल्गितयोः | वल्गितानाम् |
सम्बोधनम् (O!) | हे वल्गित ! | हे वल्गिते ! | हे वल्गितानि ! |