संस्कृत शब्दरूप - वल्गित (Samskrit Shabdroop - वल्गित)

वल्गित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्गितम्

वल्गिते

वल्गितानि

द्वितीया

वल्गितम्

वल्गिते

वल्गितानि

तृतीया

वल्गितेन

वल्गिताभ्याम्

वल्गितैः

चतुर्थी

वल्गिताय

वल्गिताभ्याम्

वल्गितेभ्यः

पञ्चमी

वल्गितात् / वल्गिताद्

वल्गिताभ्याम्

वल्गितेभ्यः

षष्ठी

वल्गितस्य

वल्गितयोः

वल्गितानाम्

सप्तमी

वल्गिते

वल्गितयोः

वल्गितानाम्

सम्बोधनम्

हे वल्गित !

हे वल्गिते !

हे वल्गितानि !