संस्कृत शब्दरूप - वल्गनीय (Samskrit Shabdroop - वल्गनीय)
वल्गनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वल्गनीयम् | वल्गनीये | वल्गनीयानि |
द्वितीया (to) | वल्गनीयम् | वल्गनीये | वल्गनीयानि |
तृतीया (by/with/through) | वल्गनीयेन | वल्गनीयाभ्याम् | वल्गनीयैः |
चतुर्थी (to/for) | वल्गनीयाय | वल्गनीयाभ्याम् | वल्गनीयेभ्यः |
पञ्चमी (from) | वल्गनीयात् / वल्गनीयाद् | वल्गनीयाभ्याम् | वल्गनीयेभ्यः |
षष्ठी (of/'s) | वल्गनीयस्य | वल्गनीययोः | वल्गनीयानाम् |
सप्तमी (in/on/at/among) | वल्गनीये | वल्गनीययोः | वल्गनीयेषु |
सम्बोधनम् (O!) | हे वल्गनीय ! | हे वल्गनीये ! | हे वल्गनीयानि ! |