संस्कृत शब्दरूप - वल्गनीय (Samskrit Shabdroop - वल्गनीय)

वल्गनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्गनीयम्

वल्गनीये

वल्गनीयानि

द्वितीया

वल्गनीयम्

वल्गनीये

वल्गनीयानि

तृतीया

वल्गनीयेन

वल्गनीयाभ्याम्

वल्गनीयैः

चतुर्थी

वल्गनीयाय

वल्गनीयाभ्याम्

वल्गनीयेभ्यः

पञ्चमी

वल्गनीयात् / वल्गनीयाद्

वल्गनीयाभ्याम्

वल्गनीयेभ्यः

षष्ठी

वल्गनीयस्य

वल्गनीययोः

वल्गनीयानाम्

सप्तमी

वल्गनीये

वल्गनीययोः

वल्गनीयेषु

सम्बोधनम्

हे वल्गनीय !

हे वल्गनीये !

हे वल्गनीयानि !