Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्गनीय (Samskrit Shabdroop - वल्गनीय)

वल्गनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्गनीयम्वल्गनीयेवल्गनीयानि
द्वितीया (to)वल्गनीयम्वल्गनीयेवल्गनीयानि
तृतीया (by/with/through)वल्गनीयेनवल्गनीयाभ्याम्वल्गनीयैः
चतुर्थी (to/for)वल्गनीयायवल्गनीयाभ्याम्वल्गनीयेभ्यः
पञ्चमी (from)वल्गनीयात् / वल्गनीयाद्वल्गनीयाभ्याम्वल्गनीयेभ्यः
षष्ठी (of/'s)वल्गनीयस्यवल्गनीययोःवल्गनीयानाम्
सप्तमी (in/on/at/among)वल्गनीयेवल्गनीययोःवल्गनीयेषु
सम्बोधनम् (O!)हे वल्गनीय !हे वल्गनीये !हे वल्गनीयानि !