Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्गन (Samskrit Shabdroop - वल्गन)

वल्गन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्गनम्वल्गनेवल्गनानि
द्वितीया (to)वल्गनम्वल्गनेवल्गनानि
तृतीया (by/with/through)वल्गनेनवल्गनाभ्याम्वल्गनैः
चतुर्थी (to/for)वल्गनायवल्गनाभ्याम्वल्गनेभ्यः
पञ्चमी (from)वल्गनात् / वल्गनाद्वल्गनाभ्याम्वल्गनेभ्यः
षष्ठी (of/'s)वल्गनस्यवल्गनयोःवल्गनानाम्
सप्तमी (in/on/at/among)वल्गनेवल्गनयोःवल्गनेषु
सम्बोधनम् (O!)हे वल्गन !हे वल्गने !हे वल्गनानि !