संस्कृत शब्दरूप - वल्गन (Samskrit Shabdroop - वल्गन)

वल्गन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्गनम्

वल्गने

वल्गनानि

द्वितीया

वल्गनम्

वल्गने

वल्गनानि

तृतीया

वल्गनेन

वल्गनाभ्याम्

वल्गनैः

चतुर्थी

वल्गनाय

वल्गनाभ्याम्

वल्गनेभ्यः

पञ्चमी

वल्गनात् / वल्गनाद्

वल्गनाभ्याम्

वल्गनेभ्यः

षष्ठी

वल्गनस्य

वल्गनयोः

वल्गनानाम्

सप्तमी

वल्गने

वल्गनयोः

वल्गनेषु

सम्बोधनम्

हे वल्गन !

हे वल्गने !

हे वल्गनानि !