Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्गक (Samskrit Shabdroop - वल्गक)

वल्गक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्गकम्वल्गकेवल्गकानि
द्वितीया (to)वल्गकम्वल्गकेवल्गकानि
तृतीया (by/with/through)वल्गकेनवल्गकाभ्याम्वल्गकैः
चतुर्थी (to/for)वल्गकायवल्गकाभ्याम्वल्गकेभ्यः
पञ्चमी (from)वल्गकात् / वल्गकाद्वल्गकाभ्याम्वल्गकेभ्यः
षष्ठी (of/'s)वल्गकस्यवल्गकयोःवल्गकानाम्
सप्तमी (in/on/at/among)वल्गकेवल्गकयोःवल्गकेषु
सम्बोधनम् (O!)हे वल्गक !हे वल्गके !हे वल्गकानि !