संस्कृत शब्दरूप - वल्गक (Samskrit Shabdroop - वल्गक)

वल्गक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्गकम्

वल्गके

वल्गकानि

द्वितीया

वल्गकम्

वल्गके

वल्गकानि

तृतीया

वल्गकेन

वल्गकाभ्याम्

वल्गकैः

चतुर्थी

वल्गकाय

वल्गकाभ्याम्

वल्गकेभ्यः

पञ्चमी

वल्गकात् / वल्गकाद्

वल्गकाभ्याम्

वल्गकेभ्यः

षष्ठी

वल्गकस्य

वल्गकयोः

वल्गकानाम्

सप्तमी

वल्गके

वल्गकयोः

वल्गकेषु

सम्बोधनम्

हे वल्गक !

हे वल्गके !

हे वल्गकानि !