संस्कृत शब्दरूप - वल्भितव्य (Samskrit Shabdroop - वल्भितव्य)
वल्भितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | वल्भितव्यम् | वल्भितव्ये | वल्भितव्यानि |
द्वितीया (to) | वल्भितव्यम् | वल्भितव्ये | वल्भितव्यानि |
तृतीया (by/with/through) | वल्भितव्येन | वल्भितव्याभ्याम् | वल्भितव्यैः |
चतुर्थी (to/for) | वल्भितव्याय | वल्भितव्याभ्याम् | वल्भितव्येभ्यः |
पञ्चमी (from) | वल्भितव्यात् / वल्भितव्याद् | वल्भितव्याभ्याम् | वल्भितव्येभ्यः |
षष्ठी (of/'s) | वल्भितव्यस्य | वल्भितव्ययोः | वल्भितव्यानाम् |
सप्तमी (in/on/at/among) | वल्भितव्ये | वल्भितव्ययोः | वल्भितव्येषु |
सम्बोधनम् (O!) | हे वल्भितव्य ! | हे वल्भितव्ये ! | हे वल्भितव्यानि ! |