Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्भितव्य (Samskrit Shabdroop - वल्भितव्य)

वल्भितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्भितव्यम्वल्भितव्येवल्भितव्यानि
द्वितीया (to)वल्भितव्यम्वल्भितव्येवल्भितव्यानि
तृतीया (by/with/through)वल्भितव्येनवल्भितव्याभ्याम्वल्भितव्यैः
चतुर्थी (to/for)वल्भितव्यायवल्भितव्याभ्याम्वल्भितव्येभ्यः
पञ्चमी (from)वल्भितव्यात् / वल्भितव्याद्वल्भितव्याभ्याम्वल्भितव्येभ्यः
षष्ठी (of/'s)वल्भितव्यस्यवल्भितव्ययोःवल्भितव्यानाम्
सप्तमी (in/on/at/among)वल्भितव्येवल्भितव्ययोःवल्भितव्येषु
सम्बोधनम् (O!)हे वल्भितव्य !हे वल्भितव्ये !हे वल्भितव्यानि !