संस्कृत शब्दरूप - वल्भितव्य (Samskrit Shabdroop - वल्भितव्य)

वल्भितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्भितव्यम्

वल्भितव्ये

वल्भितव्यानि

द्वितीया

वल्भितव्यम्

वल्भितव्ये

वल्भितव्यानि

तृतीया

वल्भितव्येन

वल्भितव्याभ्याम्

वल्भितव्यैः

चतुर्थी

वल्भितव्याय

वल्भितव्याभ्याम्

वल्भितव्येभ्यः

पञ्चमी

वल्भितव्यात् / वल्भितव्याद्

वल्भितव्याभ्याम्

वल्भितव्येभ्यः

षष्ठी

वल्भितव्यस्य

वल्भितव्ययोः

वल्भितव्यानाम्

सप्तमी

वल्भितव्ये

वल्भितव्ययोः

वल्भितव्येषु

सम्बोधनम्

हे वल्भितव्य !

हे वल्भितव्ये !

हे वल्भितव्यानि !