पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - वल्भित (Samskrit Shabdroop - वल्भित)

वल्भित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्भितम्वल्भितेवल्भितानि
द्वितीयावल्भितम्वल्भितेवल्भितानि
तृतीयावल्भितेनवल्भिताभ्याम्वल्भितैः
चतुर्थीवल्भितायवल्भिताभ्याम्वल्भितेभ्यः
पञ्चमीवल्भितात् / वल्भिताद्वल्भिताभ्याम्वल्भितेभ्यः
षष्ठीवल्भितस्यवल्भितयोःवल्भितानाम्
सप्तमीवल्भितेवल्भितयोःवल्भितेषु
सम्बोधनम्हे वल्भित !हे वल्भिते !हे वल्भितानि !