संस्कृत शब्दरूप - वल्भित (Samskrit Shabdroop - वल्भित)

वल्भित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्भितम्

वल्भिते

वल्भितानि

द्वितीया

वल्भितम्

वल्भिते

वल्भितानि

तृतीया

वल्भितेन

वल्भिताभ्याम्

वल्भितैः

चतुर्थी

वल्भिताय

वल्भिताभ्याम्

वल्भितेभ्यः

पञ्चमी

वल्भितात् / वल्भिताद्

वल्भिताभ्याम्

वल्भितेभ्यः

षष्ठी

वल्भितस्य

वल्भितयोः

वल्भितानाम्

सप्तमी

वल्भिते

वल्भितयोः

वल्भितेषु

सम्बोधनम्

हे वल्भित !

हे वल्भिते !

हे वल्भितानि !