Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्भित (Samskrit Shabdroop - वल्भित)

वल्भित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्भितम्वल्भितेवल्भितानि
द्वितीया (to)वल्भितम्वल्भितेवल्भितानि
तृतीया (by/with/through)वल्भितेनवल्भिताभ्याम्वल्भितैः
चतुर्थी (to/for)वल्भितायवल्भिताभ्याम्वल्भितेभ्यः
पञ्चमी (from)वल्भितात् / वल्भिताद्वल्भिताभ्याम्वल्भितेभ्यः
षष्ठी (of/'s)वल्भितस्यवल्भितयोःवल्भितानाम्
सप्तमी (in/on/at/among)वल्भितेवल्भितयोःवल्भितेषु
सम्बोधनम् (O!)हे वल्भित !हे वल्भिते !हे वल्भितानि !