संस्कृत शब्दरूप - वल्भमान (Samskrit Shabdroop - वल्भमान)

वल्भमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्भमानम्

वल्भमाने

वल्भमानानि

द्वितीया

वल्भमानम्

वल्भमाने

वल्भमानानि

तृतीया

वल्भमानेन

वल्भमानाभ्याम्

वल्भमानैः

चतुर्थी

वल्भमानाय

वल्भमानाभ्याम्

वल्भमानेभ्यः

पञ्चमी

वल्भमानात् / वल्भमानाद्

वल्भमानाभ्याम्

वल्भमानेभ्यः

षष्ठी

वल्भमानस्य

वल्भमानयोः

वल्भमानानाम्

सप्तमी

वल्भमाने

वल्भमानयोः

वल्भमानेषु

सम्बोधनम्

हे वल्भमान !

हे वल्भमाने !

हे वल्भमानानि !