Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्भमान (Samskrit Shabdroop - वल्भमान)

वल्भमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्भमानम्वल्भमानेवल्भमानानि
द्वितीया (to)वल्भमानम्वल्भमानेवल्भमानानि
तृतीया (by/with/through)वल्भमानेनवल्भमानाभ्याम्वल्भमानैः
चतुर्थी (to/for)वल्भमानायवल्भमानाभ्याम्वल्भमानेभ्यः
पञ्चमी (from)वल्भमानात् / वल्भमानाद्वल्भमानाभ्याम्वल्भमानेभ्यः
षष्ठी (of/'s)वल्भमानस्यवल्भमानयोःवल्भमानानाम्
सप्तमी (in/on/at/among)वल्भमानेवल्भमानयोःवल्भमानेषु
सम्बोधनम् (O!)हे वल्भमान !हे वल्भमाने !हे वल्भमानानि !