संस्कृत शब्दरूप - वल्भनीय (Samskrit Shabdroop - वल्भनीय)

वल्भनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्भनीयम्

वल्भनीये

वल्भनीयानि

द्वितीया

वल्भनीयम्

वल्भनीये

वल्भनीयानि

तृतीया

वल्भनीयेन

वल्भनीयाभ्याम्

वल्भनीयैः

चतुर्थी

वल्भनीयाय

वल्भनीयाभ्याम्

वल्भनीयेभ्यः

पञ्चमी

वल्भनीयात् / वल्भनीयाद्

वल्भनीयाभ्याम्

वल्भनीयेभ्यः

षष्ठी

वल्भनीयस्य

वल्भनीययोः

वल्भनीयानाम्

सप्तमी

वल्भनीये

वल्भनीययोः

वल्भनीयेषु

सम्बोधनम्

हे वल्भनीय !

हे वल्भनीये !

हे वल्भनीयानि !