Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वल्भन (Samskrit Shabdroop - वल्भन)

वल्भन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावल्भनम्वल्भनेवल्भनानि
द्वितीया (to)वल्भनम्वल्भनेवल्भनानि
तृतीया (by/with/through)वल्भनेनवल्भनाभ्याम्वल्भनैः
चतुर्थी (to/for)वल्भनायवल्भनाभ्याम्वल्भनेभ्यः
पञ्चमी (from)वल्भनात् / वल्भनाद्वल्भनाभ्याम्वल्भनेभ्यः
षष्ठी (of/'s)वल्भनस्यवल्भनयोःवल्भनानाम्
सप्तमी (in/on/at/among)वल्भनेवल्भनयोःवल्भनेषु
सम्बोधनम् (O!)हे वल्भन !हे वल्भने !हे वल्भनानि !