संस्कृत शब्दरूप - वल्भन (Samskrit Shabdroop - वल्भन)

वल्भन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्भनम्

वल्भने

वल्भनानि

द्वितीया

वल्भनम्

वल्भने

वल्भनानि

तृतीया

वल्भनेन

वल्भनाभ्याम्

वल्भनैः

चतुर्थी

वल्भनाय

वल्भनाभ्याम्

वल्भनेभ्यः

पञ्चमी

वल्भनात् / वल्भनाद्

वल्भनाभ्याम्

वल्भनेभ्यः

षष्ठी

वल्भनस्य

वल्भनयोः

वल्भनानाम्

सप्तमी

वल्भने

वल्भनयोः

वल्भनेषु

सम्बोधनम्

हे वल्भन !

हे वल्भने !

हे वल्भनानि !