संस्कृत शब्दरूप - वल्भक (Samskrit Shabdroop - वल्भक)

वल्भक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वल्भकम्

वल्भके

वल्भकानि

द्वितीया

वल्भकम्

वल्भके

वल्भकानि

तृतीया

वल्भकेन

वल्भकाभ्याम्

वल्भकैः

चतुर्थी

वल्भकाय

वल्भकाभ्याम्

वल्भकेभ्यः

पञ्चमी

वल्भकात् / वल्भकाद्

वल्भकाभ्याम्

वल्भकेभ्यः

षष्ठी

वल्भकस्य

वल्भकयोः

वल्भकानाम्

सप्तमी

वल्भके

वल्भकयोः

वल्भकेषु

सम्बोधनम्

हे वल्भक !

हे वल्भके !

हे वल्भकानि !