Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वह्य (Samskrit Shabdroop - वह्य)

वह्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावह्यम्वह्येवह्यानि
द्वितीया (to)वह्यम्वह्येवह्यानि
तृतीया (by/with/through)वह्येनवह्याभ्याम्वह्यैः
चतुर्थी (to/for)वह्यायवह्याभ्याम्वह्येभ्यः
पञ्चमी (from)वह्यात् / वह्याद्वह्याभ्याम्वह्येभ्यः
षष्ठी (of/'s)वह्यस्यवह्ययोःवह्यानाम्
सप्तमी (in/on/at/among)वह्येवह्ययोःवह्येषु
सम्बोधनम् (O!)हे वह्य !हे वह्ये !हे वह्यानि !