संस्कृत शब्दरूप - वह्य (Samskrit Shabdroop - वह्य)

वह्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वह्यम्

वह्ये

वह्यानि

द्वितीया

वह्यम्

वह्ये

वह्यानि

तृतीया

वह्येन

वह्याभ्याम्

वह्यैः

चतुर्थी

वह्याय

वह्याभ्याम्

वह्येभ्यः

पञ्चमी

वह्यात् / वह्याद्

वह्याभ्याम्

वह्येभ्यः

षष्ठी

वह्यस्य

वह्ययोः

वह्यानाम्

सप्तमी

वह्ये

वह्ययोः

वह्येषु

सम्बोधनम्

हे वह्य !

हे वह्ये !

हे वह्यानि !