Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वाङ्क्ष (Samskrit Shabdroop - वाङ्क्ष)

वाङ्क्ष

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावाङ्क्षम्वाङ्क्षेवाङ्क्षाणि
द्वितीया (to)वाङ्क्षम्वाङ्क्षेवाङ्क्षाणि
तृतीया (by/with/through)वाङ्क्षेणवाङ्क्षाभ्याम्वाङ्क्षैः
चतुर्थी (to/for)वाङ्क्षायवाङ्क्षाभ्याम्वाङ्क्षेभ्यः
पञ्चमी (from)वाङ्क्षात् / वाङ्क्षाद्वाङ्क्षाभ्याम्वाङ्क्षेभ्यः
षष्ठी (of/'s)वाङ्क्षस्यवाङ्क्षयोःवाङ्क्षाणाम्
सप्तमी (in/on/at/among)वाङ्क्षेवाङ्क्षयोःवाङ्क्षेषु
सम्बोधनम् (O!)हे वाङ्क्ष !हे वाङ्क्षे !हे वाङ्क्षाणि !