संस्कृत शब्दरूप - वाङ्क्ष (Samskrit Shabdroop - वाङ्क्ष)

वाङ्क्ष

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वाङ्क्षम्

वाङ्क्षे

वाङ्क्षाणि

द्वितीया

वाङ्क्षम्

वाङ्क्षे

वाङ्क्षाणि

तृतीया

वाङ्क्षेण

वाङ्क्षाभ्याम्

वाङ्क्षैः

चतुर्थी

वाङ्क्षाय

वाङ्क्षाभ्याम्

वाङ्क्षेभ्यः

पञ्चमी

वाङ्क्षात् / वाङ्क्षाद्

वाङ्क्षाभ्याम्

वाङ्क्षेभ्यः

षष्ठी

वाङ्क्षस्य

वाङ्क्षयोः

वाङ्क्षाणाम्

सप्तमी

वाङ्क्षे

वाङ्क्षयोः

वाङ्क्षेषु

सम्बोधनम्

हे वाङ्क्ष !

हे वाङ्क्षे !

हे वाङ्क्षाणि !